मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १२, ऋक् ६

संहिता

यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्ण॑ः ।
तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥

पदपाठः

यः । ते॒ । अ॒ग्ने॒ । नम॑सा । य॒ज्ञम् । ईट्टे॑ । ऋ॒तम् । सः । पा॒ति॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ।
तस्य॑ । क्षयः॑ । पृ॒थुः । आ । सा॒धुः । ए॒तु॒ । प्र॒ऽसर्स्रा॑णस्य । नहु॑षस्य । शेषः॑ ॥

सायणभाष्यम्

हेअग्ने योमनुष्यः यज्ञं यजनीयं ते त्वां नमसा स्तोत्रेण ईट्टे स्तौति यद्वा तेतुभ्यं यज्ञं यागं नमसा अन्नरूपेण हविषाईट्टेयजति अस्मिन्पक्षे यजेर्बहुलंछन्दसीतिशपःश्लुः श्लाविति द्विर्वचनं बहुलंछन्दसीतिसंप्रसारणं सवर्णदीर्घः जकारस्यटकारः सः अरुपस्यरोचमानस्य वृष्णः कामानांवर्षितुरग्नेः ऋतं स्तोत्रं पाति रक्षति तस्य यजमानस्य क्षयोगृहं पृथुविस्तीर्णंभवति पश्वादिलक्षणैर्धनैःसंपूर्णंभवतीत्यर्थः प्रसर्स्राणस्य प्रकर्षेणपरिचर्यांगच्छतः नहुषस्य मनुष्यस्य साधुः कामानांसाधकः शेषः शिष्यतइतिशेषःपुत्रः एतुआगच्छतु भवत्वित्यर्थः ॥ ६ ॥

अर्चन्तस्त्वेतिषळृचंत्रयोदशंसूक्तं सुतंभरस्यार्षं गायत्रमाग्नेयं अनुक्रान्तंच-अर्चन्तोगायत्रंत्विति-प्रातरनुवाकाग्नेयेक्रतौगायत्रेछन्दसि आश्विनशस्त्रेइदमादिकेद्वेसूक्ते सूत्रितंच्-अर्चन्तस्त्वेतिसूक्तेइति । आहवनीयोपस्थानेत्वमग्नेसप्रथाअसीत्येका सूत्रितंच-संनः सृजसुमत्यावाजवत्यात्वमग्नेसप्रथाअसीतिचेति । अश्वमेधेपौष्णेष्टौ त्वमग्नेसप्रथाइतिप्रथमाज्यभागानुवाक्या त्वमग्नेसप्रथाअसिसोमया -स्तेमयोभुवःसद्वन्ताविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः