मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १३, ऋक् ५

संहिता

त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् ।
स नो॑ रास्व सु॒वीर्य॑म् ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । वा॒ज॒ऽसात॑मम् । विप्राः॑ । व॒र्ध॒न्ति॒ । सुऽस्तु॑तम् ।
सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हेअग्ने विप्रामेधाविनः स्तोतारोवाजसातमं वाजोन्नंतद्ददतं सुष्टुतं पूर्वैर्महर्षिभिःसम्यक्स्तुतं त्वां वर्धन्ति स्तोत्रैर्वर्धयन्ति सत्वंनोस्मभ्यं सुवीर्यं सुवीर्यं सर्वैःश्लाघनीयंबलं रास्वदेहि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः