मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् १५

संहिता

इन्द्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म ।
वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीर॒ः स्वपा॑ अतक्षम् ॥

पदपाठः

इन्द्र॑ । ब्रह्म॑ । क्रि॒यमा॑णा । जु॒ष॒स्व॒ । या । ते॒ । श॒वि॒ष्ठ॒ । नव्याः॑ । अक॑र्म ।
वस्त्रा॑ऽइव । भ॒द्रा । सुऽकृ॑ता । व॒सु॒ऽयुः । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ॥

सायणभाष्यम्

हेशविष्ठ बलवत्तम शूरतमवेन्द्र ते तुभ्यं या यानि स्तोत्राणि नव्याःनूतनाः अद्यतनावयं अकर्म हेइन्द्र त्वं क्रियमाणा अस्माभिः क्रियमाणानि ब्रह्म ब्रह्माणि तानि स्तोत्राणि जुषस्व सेवस्व धीरोधीमान् स्वपाःशोभनकर्मा वसूयुर्धनकामोहं वस्त्रेव वस्त्राणीव भद्रा भद्राणि भजनीयानि सुकृता सुष्ठुकृतानि स्तोत्राणि रथंन रथमिव अतक्षं अकरवं स्तोत्राण्युपसंहारवद्भाह्याणीत्यभिप्रायेण वस्त्रनिदर्शनमुक्तं रथदृष्टान्तस्तु आगमनसाधनत्वप्रतिपादनाय स्तोत्राणिस्वीकृत्यमह्यंधनंप्रयच्छेत्यर्थः ॥ १५ ॥

क्वस्यवीरइतिपंचदशर्चंषोडशंसूक्तं अत्रानुक्रमणिका-क्वस्यबभ्रुरृणंचयोप्यत्रराजास्तुतइति । बभ्रुरृषिः अनुक्तत्वान्त्रिष्टिप् इन्द्रोदेवता ऋणंचयनामराजापिक्वचित्स्तूयते अतःसोपिदेवता तीव्रसोमाख्येएकाहेमरुत्वतीयशस्त्रेइदंसूक्तंनिविद्धानं सूत्रितंच तीव्रसोमेनान्नाद्य -कामःक्वस्यवीरइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५