मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३६, ऋक् ३

संहिता

च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः ।
रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन्पुरू॒वसु॑ः ॥

पदपाठः

च॒क्रम् । न । वृ॒त्तम् । पु॒रु॒ऽहू॒त॒ । वे॒प॒ते॒ । मनः॑ । भि॒या । मे॒ । अम॑तेः । इत् । अ॒द्रि॒ऽवः॒ ।
रथा॑त् । अधि॑ । त्वा॒ । ज॒रि॒ता । स॒दा॒ऽवृ॒ध॒ । कु॒वित् । नु । स्तो॒ष॒म् । म॒घ॒ऽव॒न् । पु॒रु॒ऽवसुः॑ ॥

सायणभाष्यम्

हेपुरुहूत बहुभिराहूत हेअद्रिवः वज्रवन्निन्द्र मेमनः अमतेरित् दारिद्मादस्तोतुर्वासकाशात् भिया भीत्या वेपते कंपते वृत्तंचक्रंन भूमौवर्तमानंचक्रमिव यस्मादेवंतस्मात् रथादधि उपरिस्थितं त्वा त्वां हेसदावृध सर्वदावर्धमान हेमघवन् इन्द्र जरितास्तोतापुरूवसुरहमृषिः कुवित् बहु नुक्षिप्रं स्तोषत् स्तोष्यति स्तूयात् अत्र कुविच्छब्दयोगेपिआख्यातस्य बहुलग्रहणान्निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः