मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४०, ऋक् २

संहिता

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥

पदपाठः

वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥

सायणभाष्यम्

ग्रावा अभिषवसाधनः पाषाणोवृषा वर्षकः सोमरसस्य फलस्यवामदः सोमपानेनजनितः वृषा वर्षकः अयंसुतोभिषुतः सोमोवृषा संस्तोमं- ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११