मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४०, ऋक् ३

संहिता

वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ः ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥

पदपाठः

वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥

सायणभाष्यम्

हेवज्रिन् वज्रवन्निंद्र वृषासोमरसस्यसेक्ताहं वृषणं त्वां हुवे आह्वयामि किमर्थं चित्राभिश्चायनीयाभिः ऊतिभीरक्शाभिः निमित्तभूताभिः शिष्टंगतम् ॥ ३ ॥ ऋजीषीवज्रीत्येषाब्राह्मणाच्छंसिनः शस्त्रयाज्या ऋजीषीवज्रीवृषभस्तुराषाडितियाज्येतिहिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११