मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४०, ऋक् ६

संहिता

स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।
गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रि॑ः ॥

पदपाठः

स्वः॑ऽभानोः । अध॑ । यत् । इ॒न्द्र॒ । मा॒या । अ॒वः । दि॒वः । वर्त॑मानाः । अ॒व॒ऽअह॑न् ।
गू॒ळ्हम् । सूर्य॑म् । तम॑सा । अप॑ऽव्रतेन । तु॒रीये॑ण । ब्रह्म॑णा । अ॒वि॒न्द॒त् । अत्रिः॑ ॥

सायणभाष्यम्

अध अथ जगन्मौढ्यानन्तरं स्वर्भानोरसुरस्य यत् यामायाःसन्ति कीदृश्यस्ताः दिवोद्योतमानादादित्यात् अवः अवस्तात् वर्तमानाः तदुपरितिरोधानासामर्थ्यादितिभावः हेइन्द्र ताः सर्वाः अवाहन् अवहंसि अथात्रेरेवपरोक्षवादः तमसान्धकारेण अपव्रतेन अपगतकर्मणा गूह्ळं सूर्यं अन्धकारस्यावरणरूपत्वादपव्रतत्वं तथाविधं तुरीयेणब्रह्मणामंत्रेण ग्राव्णोब्रह्मेत्यनेनात्रिरविन्दत् लब्धवान् आवरणापगमोपायंनिवारणंशुद्धंवासूर्यमितिपूर्वमन्त्रापेक्षयास्यतुरीयत्वं एकैकंमायांशमेकैकेनमंत्रेणापनोद्य चतुर्थेनमंत्रेण निलीनंत- मप्यनुददित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२