मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ६

संहिता

प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः ।
इ॒षु॒ध्यव॑ ऋत॒साप॒ः पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धु॑ः ॥

पदपाठः

प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । कृ॒णु॒ध्व॒म् । प्र । दे॒वम् । विप्र॑म् । प॒नि॒तार॑म् । अ॒र्कैः ।
इ॒षु॒ध्यवः॑ । ऋ॒त॒ऽसापः॑ । पुर॑म्ऽधीः । वस्वीः॑ । नः॒ । अत्र॑ । पत्नीः॑ । आ । धि॒ये । धु॒रिति॑ धुः ॥

सायणभाष्यम्

हेमदीयाऋत्विजोवोयूयंवायुंवायुदेवंरथयुजं यज्ञगमनाय रथसंबद्धंकृणुध्वं कुरुध्वं प्रदेवं द्योतमानं विप्रं विशेषेणकामानांपूरकं विप्रवत्पूज्यंवा पनितारं कर्मणिकर्तृप्रत्ययः स्तुत्यमित्यर्थः फलप्रदातारंवा अर्कैरर्चनीयसाधनैर्मंत्रैः प्रकृणुध्वं स्तुत किंच इषुध्यवः गंत्र्यः ऋतसापः यज्ञस्पृशः पुरंधीः पुरंध्यः स्त्रीरूपाः रूपवत्योवावस्वीः प्रशंस्यापत्नीर्देवपत्न्योत्रास्मिन्यज्ञेनोस्मदीयायधियेकर्मणेतन्निष्पत्त -येआधः आगतवत्यः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४