मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १८

संहिता

तां वो॑ देवाः सुम॒तिमू॒र्जय॑न्ती॒मिष॑मश्याम वसव॒ः शसा॒ गोः ।
सा नः॑ सु॒दानु॑र्मृ॒ळय॑न्ती दे॒वी प्रति॒ द्रव॑न्ती सुवि॒ताय॑ गम्याः ॥

पदपाठः

ताम् । वः॒ । दे॒वाः॒ । सु॒ऽम॒तिम् । ऊ॒र्जय॑न्तीम् । इष॑म् । अ॒श्या॒म॒ । व॒स॒वः॒ । शसा॑ । गोः ।
सा । नः॒ । सु॒ऽदानुः॑ । मृ॒ळय॑न्ती । दे॒वी । प्रति॑ । द्रव॑न्ती । सु॒वि॒ताय॑ । ग॒म्याः॒ ॥

सायणभाष्यम्

हेदेवाः हेवसवोवासयितारोवोयुष्माकं स्वभूतांतांप्रसिद्धां सुमतिंशोभनमननसाधनां अन्नेनमतिवृद्धिरन्नमयं हिसौम्यमनइत्यादिषुप्रसिद्धा ऊर्जयन्तींबलकरीं इषंएषणसाधनमन्नं क्षीरदध्यादिलक्षणं शसास्तुत्या गोःसकाशादश्यामप्राप्नुयाम सादेवी नोस्मान् सुवितायसुखाय प्रतिगम्याःप्रतिगम्यात् अभिगच्छेत् साइट्देवताविशेष्यते सुदानुःशोभनदानामृळयन्तीसुखयन्ती द्रवन्तीअस्मदभिमुखंगच्छन्ती ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६