मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् २०

संहिता

सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥

पदपाठः

सिस॑क्तु । नः॒ । ऊ॒र्ज॒व्य॑स्य । पु॒ष्टेः ॥

सायणभाष्यम्

ऊर्जव्यस्यैतन्नामकस्यराज्ञः पुष्टेःपोषकस्य संबन्धिनोनोस्मान् सिषक्तुसेवतांसामर्थ्याद्देवसंघइतिगम्यते अथवा उर्वशीमरुद्गणोवागृह्यते प्रकृतत्वादिति ॥ २० ॥

प्रशंतमेत्यष्टादशर्चंदशमंसूक्तं भौमस्यात्रेरार्षंत्रैष्टुभं पूर्वसूक्तेवैतदित्युक्तत्वात् इदमपिवैश्वदेवं तमुष्टुहीत्येकादशीरुद्रदेवत्या सप्तदश्येकपदा एतयोरुपांत्यैकपदेद्त्यनुक्रमिष्यमाणत्वात् अत्रानुक्रमणिका-प्रशंतमाड्भूनैकादशीरौद्रीति । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६