मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १०

संहिता

य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त ।
यो व॒ः शमीं॑ शशमा॒नस्य॒ निन्दा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥

पदपाठः

यः । ओह॑ते । र॒क्षसः॑ । दे॒वऽवी॑तौ । अ॒च॒क्रेभिः॑ । तम् । म॒रु॒तः॒ । नि । या॒त॒ ।
यः । वः॒ । समी॑म् । श॒श॒मा॒नस्य॑ । निन्दा॑त् । तु॒च्छ्यान् । कामा॑न् । क॒र॒ते॒ । सि॒स्वि॒दा॒नः ॥

सायणभाष्यम्

योयजमानोरक्षसोबलिनोराक्षसात् ओहते प्रापयति देववीतौ देवानांवीतिः प्राप्तिर्भक्षणं वायत्रसतथोक्तः तस्मिन्यज्ञे अन्यथानुष्ठानादिनाआसुरंकरोतीत्यर्थः तंयजमानमचक्रेभिः अचक्रैः रथैः हेमरुतोनियात नितरांप्रपयतअंधकारं यद्वा अचक्रेभिरितिपूर्वत्रान्वयः चक्रशब्देनांगान्युच्यन्ते पुनःपुनः अंगरहितैः केवलैरेवप्रधानैरोहतेप्रापयति सांगंहिकर्मदेवानभ्येति यश्चवोयुष्माकं शमींकर्मस्तुतिलक्षणं शशमानस्य शंसमानस्यममसंबन्धि निन्दात् निन्देत् वैदिकंज्योतिष्टोमादिरूपंकर्म निन्दति स्वयंच तुच्छयान् नश्वरान् कामान् कृष्यादिजनितभोगान् करते कुरुते सिष्विदानः स्विद्यन्नात्मानंक्लेशयन् अथवा युष्मासु कमनीयान् भोगान् तुच्छयान् करोति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८