मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १८

संहिता

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

पदपाठः

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

सायणभाष्यम्

वयंअश्विनोः नूतनेनपूर्वमन्यैरननुभूतेन मयोभुवा सुखस्यभावयित्रा सुप्रणीती शोबनप्रणयनवता अवसा रक्षणेन संगमेम संगच्छेमहि हेअमृता अमरणावश्विनौ नोस्मभ्यंरयिंधनंआवहतंप्रापयतं ओतवीरान् सुवीर्यवतः पुत्रानप्यावहतं विश्वानि सौभगान्यप्यावहतम् ॥ १८ ॥

आधेनवइतिसप्तदशर्चंएकादशंसूक्तं अत्रेरार्षंत्रैष्टुभंवैश्वदेवं अत्रानुक्रमणिका-आधेनवस्त्र्यूनैतयोरुपांत्यैकपदेति । विनियोगोलैंगिकः अपोनप्त्नीयएकधनासु हविर्धानप्रतिनीयमानासुआद्यानुप्रवचनीया सूत्रितंच-आधेनवः पयसातूर्ण्यर्थाः स्मन्यायन्त्युपयन्त्यन्याइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९