मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् १५

संहिता

बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नासः॑ सचन्त ।
दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥

पदपाठः

बृ॒हत् । वयः॑ । बृ॒ह॒ते । तुभ्य॑म् । अ॒ग्ने॒ । धि॒या॒ऽजुरः॑ । मि॒थु॒नासः॑ । स॒च॒न्त॒ ।
दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥

सायणभाष्यम्

बृहत् प्रभूतं वयोन्नं हेअग्ने बृहते तुभ्यं धियाजुरः कर्मणाजीर्णाः मिथुनासोदंपतीभिः सहिताः सचन्त सेवन्ते जायापतीअग्निमादधीयातामित्यादिश्रुतेः । अधिकाराध्यायेषष्ठेस्त्रियाअग्न्यधिकारः सच पत्यासहेतिहिप्रतिपादितं अवशिष्टंगतम् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२