मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् १७

संहिता

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

पदपाठः

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

सायणभाष्यम्

व्याख्यातेद्वे ॥ १७ ॥

तंप्रत्नथेतिपंचदशर्चंद्वादशंसूक्तं अवत्सारोनामऋषिः सचकश्यपगोत्रः यास्वृक्षुसदापृणबाहुवृक्तादयः श्रुताः तासुतेपिसमुच्चीयन्ते चतुर्दशीपंचदश्यौत्रिष्टुभौ शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः विश्वेदेवादेवताः अनुक्रान्तंच-तंप्रत्नथापंचोनाकाश्यपोवत्सारोन्ये -चऋषयोत्रदृष्टलिंगाद्वित्रिष्टुबन्तमिति । वाजपेयेअतिरिक्तोक्थ्ये आदितस्त्रयोदशर्चः शंसनीयाः सूत्रितंच-तंप्रत्नथेतित्रयोदशानामेकां -शिष्ट्वाहूयदूरोहणरोहेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२