मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् १

संहिता

तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।
प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥

पदपाठः

तम् । प्र॒त्नऽथा॑ । पू॒र्वऽथा॑ । वि॒श्वऽथा॑ । इ॒मऽथा॑ । ज्ये॒ष्ठऽता॑तिम् । ब॒र्हि॒ऽसद॑म् । स्वः॒ऽविद॑म् ।
प्र॒ती॒ची॒नम् । वृ॒जन॑म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अनु॑ । यासु॑ । वर्ध॑से ॥

सायणभाष्यम्

इयमुत्तराचद्वेऎन्द्भ्यावित्याहुः तत्रोपपत्तिमेवमाहुः तंप्रत्नथेत्येषाशुक्रामन्थिग्रहणेविनियुक्ता एन्द्भौचशुक्रामन्थिनौ यदैन्द्रंशंसतितेनशुक्रामन्थिनाउक्थवतावितिहिब्राह्मणम् । अध्वर्युसंप्रैषोपिभवति प्रातःप्रातः सवनस्यशुक्रवन्तोमधुश्चुतइन्द्रायसो -मान्प्रस्थितान्प्रेष्येतिप्रशास्तृप्रैषश्चभवति । होतायक्षदिन्द्रंप्रातः प्रातः सावस्येत्यादि प्रस्थिताइन्द्रायसोमाइतियाज्याचैन्द्री इदंतेसोम्यंमध्विति तस्मादैन्द्भ्यौ तमिन्द्रं प्रत्नथा पुरातनायजमानाइव पूर्वथा अस्मदीयाःपूर्वेयथा विश्वथा विश्वेसर्वेप्राणिनोयथा इमथा इममिदानींवर्तमानायजमानाःतेयथेन्द्रस्यस्तुत्याफलमलभन्त तद्वदयमपि हेअन्तरात्मन् त्वमपि ज्येष्ठतातिं ज्येष्ठं बर्हिषदं बर्हिषिसीदन्तं स्वर्विदं सर्वज्ञं सर्वस्यलंभयितारंवाफलंभावयितारंवा प्रतीचीनं प्रतिअस्मदभिमुखमंचंतं वृजनं बलनामैतद्बलव्तिवर्ततेबलवन्तं आशुं शीघ्रगामिनं व्याप्तं वाजयन्तं सर्वमभिभवंतमिन्द्रं गिरा स्तुत्यासधनेन दोहसे धुक्ष्व सर्वदासर्वान्कामान् इत्यन्तरात्मनःप्रैषः यासुस्तुतिषुवर्धसेप्रवृद्धोभवसिवर्धयसिवेन्द्रं यथास्तुत्येति यास्वितिव्यत्ययेनवहुवचनम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३