मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् ९

संहिता

स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना ।
आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

पदपाठः

स॒ऽजूः । मि॒त्रावरु॑णाभ्याम् । स॒ऽजूः । सोमे॑न । विष्णु॑ना ।
आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

सायणभाष्यम्

उत्तरेद्वेनवमीदशम्यौस्पष्टे ॥ ९ ॥ १० ॥ पृष्ठ्यस्यषष्ठेहनिवैश्वदेवशस्त्रेस्वस्तिनइतितृचः सूत्रितंच-स्वस्तिनोमिमीतामश्विनाभगइतितृचइतिवैश्वदेवमिति । तथाबृहस्पति- सवेवैश्वदेवनिविद्धानार्थोयंतृचः स्वस्तिनोमिमीतामश्विनाभगइतिवैश्वदेवमितिसूत्रितत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः