मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् १२

संहिता

छ॒न्द॒ःस्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।
ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसन्दृ॒शि त्वि॒षे ॥

पदपाठः

छ॒न्दः॒ऽस्तुभः॑ । कु॒भ॒न्यवः॑ । उत्स॑म् । आ । की॒रिणः॑ । नृ॒तुः॒ ।
ते । मे॒ । के । चि॒त् । न । ता॒यवः॑ । ऊमाः॑ । आ॒स॒न् । दृ॒शि । त्वि॒षे ॥

सायणभाष्यम्

छन्दःस्तुभः छन्दोभिः स्तोतारः कुभन्यवः उदकेच्छवः कीरिणः स्तोतारः उत्सं कूपमपेक्ष्य तृषिताय गोतमाय यान्मरुतः आनृतुः सर्वतोऽकुर्वन् अनयन्वास्तोत्रं यद्वा येछन्दस्तुभः छन्दोभिःस्तुत्याः स्तोभतिःस्तुतिकर्मा कुभन्यवः सेक्तारोवृष्ट्युदकस्य कुभिरुन्दनकर्मा कीरिणः स्तोतुः गोतमस्यपानार्थं उत्सं कूपं आनृतुः आनीतवन्तः असिंचन्नुत्संगोतमायतृष्णजइतिह्युक्तम् । नॄनयेइत्यस्यवानर्ततेर्वाविक्षेप- मात्रार्थस्येदंरूपं तेमरुतः केचित् मे मह्यं तायवोन कदाचिदप्यदृश्यास्तस्कराइवस्थिताः ऊमारक्षकाः दृशिदर्शने आसन् विषयभूताअ- भवन् केचित् त्विषे शरीरदीप्त्यै बलायवासन् प्राणरूपेणेतिभावः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०