मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ८

संहिता

आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त ।
माव॑ स्थात परा॒वतः॑ ॥

पदपाठः

आ । या॒त॒ । म॒रु॒तः॒ । दि॒वः । आ । अ॒न्तरि॑क्षात् । अ॒मात् । उ॒त ।
मा । अव॑ । स्था॒त॒ । प॒रा॒ऽवतः॑ ॥

सायणभाष्यम्

हेमरुतः परावतः अत्यन्तदूरदेशात् दिवोद्युलोकादायात तथाअन्तरिक्षादायात उतअपिच अमात् अस्माल्लोकादायात परावतइत्य- त्रवायोज्यम् परावतोदूरदेशेतत्रतत्रद्युलोकादौ मावस्थात अवस्थितिंमाकुरुत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२