मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ७

संहिता

न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति ।
नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥

पदपाठः

न । सः । जी॒य॒ते॒ । म॒रु॒तः॒ । न । ह॒न्य॒ते॒ । न । स्रे॒ध॒ति॒ । न । व्य॒थ॒ते॒ । न । रि॒ष्य॒ति॒ ।
न । अ॒स्य॒ । रायः॑ । उप॑ । द॒स्य॒न्ति॒ । न । ऊ॒तयः॑ । ऋषि॑म् । वा॒ । यम् । राजा॑नम् । वा॒ । सुसू॑दथ ॥

सायणभाष्यम्

हेमरुतोयूयं यमृषिं मंत्रद्रष्टारं ब्रह्मणं राजानंवा सुषूदथ क्षारयथ प्रेरयथ स्त्कर्मसुसऋषिः राजावानजीयते अन्यैर्नपराभाव्यते जिजये- ज्यावयोहानावित्यस्यवारुपं हेमरुतः नहन्यते नहिंस्यते अत्यर्थं प्राणैर्नवियुज्यते नस्रेधति नक्षीयते नव्यथते नपीड्यते नरिष्यति नहिंस्य- ते अत्रहिंसाबाधमात्रं नास्यरायोधनानि नोपदस्यन्ति नोपक्षीयन्ते तथानोतयोरक्षाअप्युपदस्यन्ति ॥ ७ ॥

कारीर्यामेवतृतीयस्याः पिंड्यायाज्यानियुत्वंतइत्येषा सूत्रितंच-नियुत्वंतोग्रामजितोयथानरोग्नेबाधस्वविमृधोविदुर्गहेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५