मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् १

संहिता

आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन ।
इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥

पदपाठः

आ । रु॒द्रा॒सः॒ । इन्द्र॑ऽवन्तः । स॒ऽजोष॑सः । हिर॑ण्यऽरथाः । सु॒वि॒ताय॑ । ग॒न्त॒न॒ ।
इ॒यम् । वः॒ । अ॒स्मत् । प्रति॑ । ह॒र्य॒ते॒ । म॒तिः । तृ॒ष्णऽजे॑ । न । दि॒वः । उत्साः॑ । उ॒द॒न्यवे॑ ॥

सायणभाष्यम्

हेरुद्रासोरुद्रपुत्राः इन्द्रवन्तः इन्द्रेणयुष्मत्स्वामिनातद्वन्तः सजोषसः प्रस्परंसमानप्रीतयोहिरण्यरथाः हिरण्यमयरथाःसन्तः सुविताय सुगमनाय तत्साधनाय सुष्ठु सर्वैर्गन्तव्याय यज्ञाय तदर्थं आगन्तन आगच्छत किमत्रविद्यतइतितदुच्यते इयं अस्मदस्मदीया मतिः स्तुतिर्वोयुष्मान् प्रतिहर्यते कामयते त्स्मादागच्छत उदन्यवे उदकेच्छवे तृष्णजे गोतमाय दिवः द्युलोकसकाशात् उत्साः उदकनिष्पन्दाय- थायुष्माभिः प्रेरितास्तद्वदस्मदर्थमप्यागत्याभिमतंददतेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१