मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् ७

संहिता

गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ च॒न्द्रव॒द्राधो॑ मरुतो ददा नः ।
प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥

पदपाठः

गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । सु॒ऽवीर॑म् । च॒न्द्रऽव॑त् । राधः॑ । म॒रु॒तः॒ । द॒द॒ । नः॒ ।
प्रऽश॑स्तिम् । नः॒ । कृ॒णु॒त॒ । रु॒द्रि॒या॒सः॒ । भ॒क्षी॒य । वः॒ । अव॑सः । दैव्य॑स्य ॥

सायणभाष्यम्

हेमरुतः नोस्मभ्यं गोमत् बहुभिर्गोभिरुपेतं अश्वावत् बहुभिरश्वैरुपेतं रथवत् रथोपेतं सुवीरं सुष्ठु पुत्रोपेतं चंद्रवत् हिरण्योपेतं राधोन्नं दद ददत व्यत्ययेनैकवचनं अथवालोडर्थस्य लिटोमध्यमबहुवचनं हेरुद्रियासोरुद्रपुत्रामरुतः नोस्मदीयां प्रशस्तिंसमृद्धिमित्यर्थः तांकृणुत कुरुत वोयुष्माकंस्वभूतं अवसोवोरक्षणं दैव्यस्य दैव्यं देवार्हंभक्षीय भजेय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२