मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५८, ऋक् ८

संहिता

ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
सत्य॑श्रुत॒ः कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥

पदपाठः

ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः ।
सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥

सायणभाष्यम्

हयेनरइत्यष्टमीगता ॥ ८ ॥

प्रवःस्पडितिअष्टर्चंतृतीयंसूक्तं श्यावाश्वस्यार्षंमारुतम् अष्टमीत्रिष्टुप् शिष्टाःसप्तजगत्यः प्रवस्त्रिष्टुबंतमित्यन् क्रमणिका । विनियोगो- लैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३