मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १६

संहिता

ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः ।
आ य॑ज्ञियासो ववृत्तन ॥

पदपाठः

ते । नः॒ । वसू॑नि । काम्या॑ । पु॒रु॒ऽच॒न्द्राः । रि॒शा॒द॒सः॒ ।
आ । य॒ज्ञि॒या॒सः॒ । व॒वृ॒त्त॒न॒ ॥

सायणभाष्यम्

हेरिशादसः हिंसकानांशत्रूणामत्तारः हेयज्ञियासोयज्ञार्हाः पुरुश्चन्द्राः प्रभूताह्लादकधनाः तेयूयं नोस्मभ्यं वसूनि निवासयोग्यानिध- नानि काम्या स्पृहणीयानि आववृत्तन आवर्तयथेत्यर्थः मरुतांदानप्रशंसायाअपेक्षितत्वान्नप्रार्थनोचिता ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९