मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १७

संहिता

ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह ।
गिरो॑ देवि र॒थीरि॑व ॥

पदपाठः

ए॒तम् । मे॒ । स्तोम॑म् । ऊ॒र्म्ये॒ । दा॒र्भ्याय॑ । परा॑ । व॒ह॒ ।
गिरः॑ । दे॒वि॒ । र॒थीःऽइ॑व ॥

सायणभाष्यम्

संपन्नऋषिभावस्यश्यावाश्वस्यार्चनानसः ॥ रथवीतिसुतायाश्चविवाहंशौनकोब्रवीत् ॥ १ ॥ कथं—मरुत्सुतुप्रयातेषुश्यावाश्वःसुमहाय- शाः ॥ प्रादुर्भूतार्षमात्मानंज्ञात्वात्रिकुलनंदनः ॥ २ ॥ रथवीतेर्दुहितरमगच्छन्मनसातदा ॥ स्सत्यमृषिमात्मानंप्रवक्ष्यन्त्रथवीतये ॥ ३ ॥ एतंमेस्तोममित्याभ्यांदौत्येरात्रिंन्यवेदयत् ॥ ऋषेर्नियोगमाज्ञायदेव्यारात्र्याप्रचोदितः ॥ ४ ॥ आदायकन्यकांदातुमुपेयायार्चनानसं ॥ पा- दौतस्योपसंगृह्यस्थित्वाप्रह्वःकृतांजलिः ॥ ५ ॥ रथवीतिरहंदार्भ्यइतिनामशशंससः ॥ मयासंयोगमिच्छान्तंत्वांप्रत्याचक्षियत्पुरा ॥ ६ ॥ तत्क्षमस्वनमस्तेस्तुमेमास्मभगवन् क्रुधीः ॥ ऋषेः पुत्रः स्वयमृषिः पितासिभगवानृषेः ॥ ७ ॥ हंतप्रतिगृहाणेमांस्नुषामित्येनमब्रवीत् ॥ तस्मैददावश्वशतंसराजास्वलंकृतांचापिसुतांस्नुषार्थं ॥ विवाहकालेपिददौनरेन्द्रः शतंहयानांदुहितुःसहस्रं ॥ गवांसहस्रंवसुचप्रभूतंतप्तुंतपो- न्तेथवनंजगामेति ॥ हेऊर्म्ये रात्रिदेवि ऊर्म्येतिरात्रिनाम मेमदीयं एतं स्तोमं मरुद्भ्यः कृतंस्तोत्रं अहंमंत्रदृक् भूत्वा मरुतः स्तुतवानित्येवं दार्भ्याय श्यावाश्वाय परा पराङ्मुखी दार्भ्याभिमुखीसतीवह प्रापयेत्यर्थः तदेवादरार्थमुच्यते हेरात्रिदेवि गिरः स्तुतीः मरुद्विषयाः परा- वह रथीरिव रथीयथारथेभिप्रेतं वसु स्थापयित्वाभिमतप्रदेशंप्रापयतितद्वत् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९