मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १९

संहिता

ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ ।
पर्व॑ते॒ष्वप॑श्रितः ॥

पदपाठः

ए॒षः । क्षे॒ति॒ । रथ॑ऽवीतिः । म॒घऽवा॑ । गोऽम॑तीः । अनु॑ ।
पर्व॑तेषु । अप॑ऽश्रितः ॥

सायणभाष्यम्

कन्यांदत्वाकृतार्थंतंश्यावाश्वोथवनंगतं ॥ रथवीतिंतपस्यन्तंसंप्रेक्ष्यार्षेणचक्षुषा ॥ रम्येहिमवतः पृष्ठेएषक्षेतीतिसोब्रवीत् ॥ एषरथवी- तिर्मघवा धनवान् गोमतीरनु उदकवतीर्नदीरनु अनुसृत्य नदीनांतीरे क्षेति निवसति पर्वतेषु हिमवत्पर्वतप्रान्तेषु अपश्रितः आश्रितः ॥ १९ ॥

ऋतेनऋतमितिनवर्चंषष्ठंसूक्तं आत्रेयस्यश्रुतविदआर्षं त्रैष्टुभं मैत्रावरुणं तथाचानुक्रम्यते—ऋतेननवश्रुतविन्मैत्रावरुणंवैतदिति । वैतदित्युभयोःप्रयोगात् तुह्यादिपरिभाषया एतदादीन्येकादशसूक्तानिमित्रावरुणदेवत्यानि विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९