मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६३, ऋक् ७

संहिता

धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ ।
ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथ॒ः सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ॑म् ॥

पदपाठः

धर्म॑णा । मि॒त्रा॒व॒रु॒णा॒ । वि॒पः॒ऽचि॒ता॒ । व्र॒ता । र॒क्षे॒थे॒ इति॑ । असु॑रस्य । मा॒यया॑ ।
ऋ॒तेन॑ । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒थः॒ । सूर्य॑म् । आ । ध॒त्थः॒ । दि॒वि । चित्र्य॑म् । रथ॑म् ॥

सायणभाष्यम्

हेमित्रावरुणा युवां धर्मणा जगद्धारकेण विपश्चिता स्तुत्येनेत्यर्थः व्रता व्रतेन कर्मणा अथवा विपश्चितास्तोतृनामैतत् यजमानेन वृष्ट्या जगद्रक्षणस्य यजमानोपिकारणं तत्कृतयाहुत्या नृष्ट्युत्पत्तेः व्रता व्रतेन युवयोःकर्मणा यज्ञादिकर्माणि रक्षेथे पालयथः असुरस्य मेघानांनिरसितुःपर्जन्यस्य मायया प्रज्ञयाच ऋतेनोदकेन यज्ञेनवा निमित्तेन विश्वं भुवनं सर्वंभूतजातं विराजथः विदीपयथइत्यर्थः सूर्य- मासूर्यंच चित्र्यं पूज्यं रथं रंहणस्वभावं दिवि द्युलोके धत्थः धारयथोजगदुपकारार्थम् ॥ ७ ॥

वरुणंवइतिसप्तर्चमष्टमंसूक्तं अर्चनानसआर्षं मैत्रावरुणं पंक्त्यन्तपरिभाषया आनुष्टुभं अन्त्यापंक्तिः वरुणंपंक्त्यन्तंत्वित्यनुक्रमणि- का विनियोगोलैंगिकः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः