मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६९, ऋक् ४

संहिता

या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य ।
न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥

पदपाठः

या । ध॒र्तारा॑ । रज॑सः । रो॒च॒नस्य॑ । उ॒त । आ॒दि॒त्या । दि॒व्या । पार्थि॑वस्य ।
न । वा॒म् । दे॒वाः । अ॒मृताः॑ । आ । मि॒न॒न्ति॒ । व्र॒तानि॑ । मि॒त्रा॒व॒रु॒णा॒ । ध्रु॒वाणि॑ ॥

सायणभाष्यम्

या यौ रोचनस्य रोचमानस्य रजसोलोकस्य स्वर्गाख्यस्येत्यर्थः उतापिच पार्थिवस्य रजसोययौधर्तारौ आदित्या अदितेःपुत्रौ दिव्या दिविभवौ तौ युवांईळइतियूर्वत्रसंबन्धः हेमित्रावरुणा वांयुवयोः ध्रुवाणि व्रतानिकर्माणि देवाः अन्येइन्द्रादयः अमृताः अमरणधर्मणोपि नामिनन्ति नहिंसन्ति यतोध्रुवाणि अतइत्यभिप्रायः ॥ ४ ॥

पुरूरुणेतिचतुरृचंचतुर्दशंसूक्तं उरुचक्रेरार्षं गायत्रं मैत्रावरुणं पुरूरुणागायत्रंत्वित्यनुक्रमणिका पृष्ठ्याभिप्लवषडहयोःप्रातः सवने आवापार्थत्वेनेदमपिसूक्तंपूर्वसूक्तेनसह प्रवोमित्रायेतिचतुर्णांद्वितीयमुद्धरेदितिह्युक्तं चातुर्विंशेहनिप्रातः सवनेमैत्रावरुणशस्त्रेआद्यस्तृचः षळहस्तोत्रियसंज्ञकः सूत्रितंच-पुरूरुणाचिद्भ्यस्तिप्रतिवांसूरउदितइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः