मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७०, ऋक् ३

संहिता

पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।
तु॒र्याम॒ दस्यू॑न्त॒नूभि॑ः ॥

पदपाठः

पा॒तम् । नः॒ । रु॒द्रा॒ । पा॒युऽभिः॑ । उ॒त । त्रा॒ये॒था॒म् । सु॒ऽत्रा॒त्रा ।
तु॒र्याम॑ । दस्यू॑न् । त॒नूभिः॑ ॥

सायणभाष्यम्

हेरुद्रा उक्तरूपौ देवौ युवां नोस्मान् पायुभिः रक्षणैः पातं रक्षतं उतापिच सुत्रात्रा शोभनेनत्राणेन त्रायेथां पालयेथां इष्टप्राप्त्यनिष्ट- परिहारभेदेनभेदः स्तोत्रादिवैकल्याच्छत्रोर्वात्रायेथां अभिमतप्रापणेनरक्षतमित्यर्थः वयंच तनूभिः पुत्रादिभिः सहिताः स्वीयैरंगैर्वा दस्यून् शत्रून् तुर्याम हिंस्याम तरेमवा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः