मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७०, ऋक् ४

संहिता

मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभि॑ः ।
मा शेष॑सा॒ मा तन॑सा ॥

पदपाठः

मा । कस्य॑ । अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू । य॒क्षम् । भु॒जे॒म॒ । त॒नूभिः॑ ।
मा । शेष॑सा । मा । तन॑सा ॥

सायणभाष्यम्

हेअद्भुतक्रतू आश्चर्यकर्माणौ वयं कस्य अन्यस्यकस्यच नयक्षं पूजितं धनंमाभुजेम माभुंजीमहि तनूभिरस्मदीयैरवयवैः युवयोरनुग्र- हात् समृद्धावयंक् अन्यथावयंकस्यचिद्धनेन शरीरपोषंनकुर्मइत्यर्थः तथा शेषसा अपत्येनसहितामाभुजेम तनसा पौत्रादिनासहितामा- भुजेम अस्मत्कुलेनकेपिभुंजीमहीत्यर्थः ॥ ४ ॥

आनोगन्तमितितृचात्मकंपंचदशंसूक्तं बाहुवृक्तस्यात्रेयस्यार्षं गायत्र मैत्रावरुणं आनस्तृचंबाहुवृक्तइत्यनुक्रमणिका उक्तःसूक्तविनियोगः अग्निष्टोमेप्रातःसवनेमैत्रावरुणशस्त्रे अयमनुरूपस्तृचः सूत्रितंच-आनोमित्रावरुणाआनोगन्तंरिशादसेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः