मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७१, ऋक् २

संहिता

विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः ।
ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥

पदपाठः

विश्व॑स्य । हि । प्र॒ऽचे॒त॒सा॒ । वरु॑ण । मित्र॑ । राज॑थः ।
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥

सायणभाष्यम्

हवरुण हेमित्र हेप्रचेतसा प्रकृष्टज्ञानौयुवां विश्वस्यराजथः सर्वस्यस्वामिनौ भवथःहीति प्रसिद्धौ हेईशाना अस्माकमीश्वरौयुवां धि- योस्मदीयानिकर्माणि पिप्यतं प्याययतंफलैः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः