मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७२, ऋक् २

संहिता

व्र॒तेन॑ स्थो ध्रु॒वक्षे॑मा॒ धर्म॑णा यात॒यज्ज॑ना ।
नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥

पदपाठः

व्र॒तेन॑ । स्थः॒ । ध्रु॒वऽक्षे॑मा । धर्म॑णा । या॒त॒यत्ऽज॑ना ।
नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥

सायणभाष्यम्

हेमित्रावरुणौ युवां धर्मणा जगद्धारकेण व्रतेन कर्मणायोगेन ध्रुवक्षेमा स्थः अवि चलितस्थानौभवथः यातयज्जना यातयन्तः कर्मसु- प्रवर्तयन्तोजनाऋत्विजोययोस्तौयातयज्जनौ अथवा यातयन्तोशत्रून्हिंसन्तोजनाभृत्याययोस्तौ शिष्टंगतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०