मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७२, ऋक् ३

संहिता

मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑ ।
नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ॥

पदपाठः

मि॒त्रः । च॒ । नः॒ । वरु॑णः । च॒ । जु॒षेता॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।
नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥

सायणभाष्यम्

मित्रश्चवरुणश्चोभौ नोस्माकं यज्ञमिष्टये अभीष्टाय जुषेतां सेवेतां आगत्यच बर्हिषि निषदतं निषीदतं सोमपानाय ॥ ३ ॥

षष्ठेनुवाकेपंचदशसूक्तानि तत्रयदद्यस्थइतिदशर्चंप्रथमंसूक्तं आत्रेयस्यपौरनाम्नआर्षं आनुष्टुभमाश्विनं अनुक्रान्तंच-यदद्यदशपौरआश्वि- नंतदानुष्टुभंत्विति । तदित्युक्तत्वादिदमादीनिषट्सूक्तान्याश्विनानि आनुष्टुभंत्वितितुशब्दादिदमुत्तरंचद्वेआनुष्टुभे प्रातरनुवाके आश्विने क्रतौ आनुष्टुभेछन्दसि आश्विनशस्त्रेचेदमादिकेद्वेसूक्ते यदद्यस्थइतिसूक्तेइतिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०