मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७६, ऋक् ३

संहिता

उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।
दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥

पदपाठः

उ॒त । आ । या॒त॒म् । स॒म्ऽग॒वे । प्रा॒तः । अह्नः॑ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।
दिवा॑ । नक्त॑म् । अव॑सा । शम्ऽत॑मेन । न । इ॒दानी॑म् । पी॒तिः । अ॒श्विना॑ । आ । त॒ता॒न॒ ॥

सायणभाष्यम्

अह्रोद्वेधा त्रेधा पंचदशधेतिसमानाविभागाःसन्ति इहपंचधाविभागआत्तः उतापिचायातमागच्छतं कदा संगवे संगवकाले संगच्छते गावोदोहनभूमिंयस्मिन्कालेससंगवः रात्र्यपरकालेहिगावोवनेहिमतृणानिभक्षयित्वा पुनर्दोहाय संगवे प्रतिनिवर्तन्ते तथा प्रातः प्रातःका- लेपि तथामध्यंदिने अह्नोमध्यकाले सूर्यस्यउदिताउदितौ अभ्युदये अत्यन्तप्रवृद्धसमये अपराह्णइत्यर्थः एतत्सायाह्नस्यापिउपलक्षणं नकेवलमुक्तेष्वेवकालेषु किंतर्हि दिवा नक्तं सर्वदा शंतमेनसुखतमेनअवसारक्षणेन हविषावानिमित्तेनायातं किमर्थं आगम्यते पूर्वमेवान्यैर्देवैः स्वीकृतत्वात् नेत्याह इदानीमपि पीतिरितरदेवानांपानं नाततान नतनोति अश्विना अश्विनौ विहायेतिशेषः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७