मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८२, ऋक् ५

संहिता

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।
यद्भ॒द्रं तन्न॒ आ सु॑व ॥

पदपाठः

विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ ।
यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥

सायणभाष्यम्

हेसवितर्देव त्वं विश्वानि दुरितानि परासुव यद्भद्रं प्रजापशुगृहादिकं तन्नोस्मभ्यमसुव अस्मदभिमुखंप्रेरय प्रजावैभद्वंपशवोभद्रंगृहंभद्र- मितिहिश्रुतिः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५