मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् ८

संहिता

कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।
सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥

पदपाठः

कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।
सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥

सायणभाष्यम्

कितवासः कितवाद्युतकृतः किंतवास्ति सर्वं मयाजितमितिवदतीतिकितवः नदीवि नदेवने द्यूते यथायद्रिरिपुः लेपयन्ति पापमारोप- यन्ति यदस्मासु द्वेष्टारोमयि त्वमेतत्पापमकरोरित्याक्षिपन्ति अत्र पुरस्तादुपचारोपिनकारउपमार्थीयः वा अथवा घेतिपूरणः यत्पापंस- त्यं आरोपमन्तरेणकृतवन्तःस्म उत अपिच यत्कृतंपापं नविद्म नजानीमः ता तानि सर्वा सर्वाणि शिथिरेव शिथिलानीव शिथिलबन्धना- निफलानीव विष्य मोचय स्यतिरुपसृष्टोविमोचने हेदेव अध अनन्तरं ते तव प्रियासः प्रियाः स्याम भवेम ॥ ८ ॥

इन्द्राग्नीयमितिषळृचंचतुर्दशंसूक्तं अत्रेरार्षमानुष्टुभमैन्द्राग्नं षष्ठीविराट्पूर्वा आद्यौदशकावष्टकास्त्रयइतिपरिभाषितत्वात् तथाचानुक्रा- न्तम्-इन्द्राग्नीषळैन्द्राग्नमानुष्ठुभंविराट्पूर्वान्तमिति विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१