मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ५

संहिता

स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् ।
व॒याव॑न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ॥

पदपाठः

स॒म्ऽइधा॑ । यः । ते॒ । आऽहु॑तिम् । निऽशि॑तिम् । मर्त्यः॑ । नश॑त् ।
व॒याऽव॑न्तम् । सः । पु॒ष्य॒ति॒ । क्षय॑म् । अ॒ग्ने॒ । श॒तऽआ॑युषम् ॥

सायणभाष्यम्

हेअग्ने समिधासमिन्धनहेतुभूतेनेध्मेनसह ते त्वदीयां निशितिं निशितां तनूकृतां मन्त्रसंस्क्रुतामाहुतिं योमर्त्योमनुष्यः नशत् व्याप्नुयात् नशतिर्व्याप्तिकर्मा स्मनुष्योयजमानः वयावन्तं वयाः शाखाः पुत्रपौत्रादिलक्शणास्तद्युक्तं शतायुषं बहुविधान्नं चिरकालजीवनंवा क्षयंगृ- हं पुष्यति पोषयति वर्द्धयति तत्रचिरकालमवतिष्ठतइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः