मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ११

संहिता

अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।
वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

पदपाठः

अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।
वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

सायणभाष्यम्

हमित्रमहः अनुकूलदीप्ते देवदानादिगुणयुक्ताग्ने रोदस्योः द्यावापृथिव्योर्वर्तमानस्त्वं देवान्यष्टव्यानिन्द्रादीनच्छाभिमुख्येन नोस्माकं- सुमतिं स्तुतिं वोचः ब्रूहि दिवःस्तुतेर्नॄन्नेतॄनस्मान् सुक्षितिं शोभननिवासयुक्तं स्वस्तिं अविनाशं वीहि गमय वेतिरत्रान्तर्भावितण्यर्थोद्रष्ट- व्यः वयंच द्विषोद्वेष्टृन् शत्रूनंहांसिपापानि दुरिता तत्फलरूपाणि दुर्ग्मनानितरेम अतिक्रामेम तथा ता तानि व्यवहितानि जन्मान्तरकृता- निच पापादीनि तरेम उक्तएवार्थोदार्ढ्यायपुनरुच्यते हेअग्ने तवावसा रक्षणेन द्वेष्टृप्रभृतीनत्यन्तंतरेम ॥ ११ ॥

अग्नेसक्षेषदित्यष्टर्चंतृतीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं अनुक्रान्तंच-अग्नेष्टौइति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः