मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३, ऋक् ८

संहिता

धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभि॒ः शुष्मै॑ः ।
शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥

पदपाठः

धायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒ऽद्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ ।
शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥

सायणभाष्यम्

योग्निः धायोभिर्वा धारकैरश्वैरिव युज्येभिः युज्यैः स्वयमेवयुज्यमानैरर्कैरर्चनीयैर्दीप्तिभिर्गच्छति सोग्निः विद्युन्न विद्युदिव स्वेभिः स्वकीयैः शुष्मैः शोषकैस्तेजोभिर्दविद्योत् विद्योतते यश्च मरुतां एतत्संज्ञकानांदेवानां शर्द्धोवा बलमिव ततक्ष तनूकरोति सर्वंतीक्ष्णी- करोतिशोषयतीतियावत् सोयं ऋभुर्न उरुभासमानः सूर्यइवत्वेषोदीप्तः रभसानोवेगंकुर्वन् अद्यौत् विद्योतते प्रकाशते ॥ ८ ॥

यथाहोतरित्यष्टर्चंचतुर्थंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं यथाहोतरित्यनुक्रान्तं-प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः