मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् ५

संहिता

निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।
तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुत॒ः पत॑तः परि॒ह्रुत् ॥

पदपाठः

निऽति॑क्ति । यः । वा॒र॒णम् । अन्न॑म् । अत्ति॑ । वा॒युः । न । राष्ट्री॑ । अति॑ । ए॒ति॒ । अ॒क्तून् ।
तु॒र्याम॑ । यः । ते॒ । आ॒ऽदिशा॑म् । अरा॑तीः । अत्यः॑ । न । ह्रुतः॑ । पत॑तः । प॒रि॒ऽह्रुत् ॥

सायणभाष्यम्

योग्निर्वारणं तमसांनिवारकं स्वकीयंतेजः नितिक्ति निश्यतितीक्ष्णीकरोति तिजनिशानेइतिधातुः यश्चान्नं यष्टृभिर्दीयमानं हविर्लक्षणमत्ति भक्षयति तथाचश्रूयते अन्नादोवाएषो न्नपतिःयदग्निरिति सोग्निः वायुर्न वायुरिवराष्ट्रीईश्वरनामैतत् राष्ट्रं राज्यं तद्वान्वा- युर्यथा स्वमाहात्म्येनसर्वमीष्टे तद्वत्सर्वस्येश्वरइत्यर्थः तादृशःसन् अक्तून्त्रात्रीः अत्येति अतिक्रामति तद्गतमन्धकारंतिरस्करोतीत्यर्थः वयं- च त्वत्प्रसादात् तुर्याम तं हिंस्याम योजनः ते तुभ्यं आदिशामादिश्यमानानां दीयमानानांहविषां अरातीः अरातिरदाता छान्दसोदीर्घः यद्वा अरातीर्धनस्यादातॄन् ते त्वांप्रति आदिशामादेष्टॄणामाचक्षाणानामस्माकं योजनोविरोधी तंहिंस्याम त्वंच अत्योन शीघ्रगामीजात्य- श्वइव ह्रुतोहिंसकान्पततःआभिमुख्येनगच्छतःशत्रून्परिह्रुत् परिगत्य हन्ताभव ह्वरयतेर्हिंसार्थस्यैतद्रूपम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः