मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् ७

संहिता

त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ न॒ः श्रोष्य॑ग्ने ।
इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥

पदपाठः

त्वाम् । हि । म॒न्द्रऽत॑मम् । अ॒र्क॒ऽशो॒कैः । व॒वृ॒महे॑ । महि॑ । नः॒ । श्रोषि॑ । अ॒ग्ने॒ ।
इन्द्र॑म् । न । त्वा॒ । शव॑सा । दे॒वता॑ । वा॒युम् । पृ॒ण॒न्ति॒ । राध॑सा । नृऽत॑माः ॥

सायणभाष्यम्

हेअग्ने मन्द्रतमं स्तुत्यतमं त्वां अर्कशोकैरर्चनीयैः पूजनीयैः शोकैर्दीप्तिभिर्युक्तं हियस्माद्ववृमहे वृणीमहे सम्भजामहे यद्वार्कशोकैः अर्चनीयैः प्रशस्यैः दीप्तिकरणैः स्तोत्रैः साधनभूतैस्त्वां संभजामहे तस्मान्महिमहत् नोस्मदीयंस्तोत्रं श्रोषि श्रृणुहेअग्ने नृतमाः स्तुतीनांने- तृत माःऋत्विजः शवसा बलेन वायुं गन्तारं अथवा वायुमिव शवसाबलेनयुक्तमिन्द्रंन इन्द्रमिव देवतात्मानंत्वां राधसा हविर्लक्षणेनधने- न पृणन्ति देवताशब्दात् द्वितीयायाः सुपांसुलुगितिलुक् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः