मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् ८

संहिता

नू नो॑ अग्नेऽवृ॒केभि॑ः स्व॒स्ति वेषि॑ रा॒यः प॒थिभि॒ः पर्ष्यंहः॑ ।
ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥

पदपाठः

नु । नः॒ । अ॒ग्ने॒ । अ॒वृ॒केभिः॑ । स्व॒स्ति । वेषि॑ । रा॒यः । प॒थिऽभिः॑ । पर्षि॑ । अंहः॑ ।
ता । सूरिऽभ्यः॑ । गृ॒ण॒ते । रा॒सि॒ । सु॒म्नम् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेअग्ने नोस्मान् अवृकेभिः वृकास्तेनास्तद्रहितैः पथिभिर्मार्गैः रायोधनानि नु क्षिप्रं स्वस्ति क्षेमेण वेषि गमयप्रापय अंहः अंहसः पापात् पर्षि उक्तलक्षणैर्मार्गैः पारयचास्मान् यानि त्वया सूरिभ्यः स्तोतृभ्योदेयानि सुम्नानि ता तानि सुम्नं सुम्नानि सुखानि गृणते स्तुवते मह्यं रासि देहि वयंच शतहिमाः शतंहेमंतान् संवत्सरान् सुवीराः वीर्याज्जायन्तइतिवीराःपुत्रादयः शोभनपुत्रादिसहिताः सन्तोमदेम हृष्याम ॥ ८ ॥

हुवेवइतिसप्तर्चंपञ्चमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं तथाचानुक्रम्यते-हुवेवःसप्तेति प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः