मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६, ऋक् ७

संहिता

स चि॑त्र चि॒त्रं चि॒तय॑न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् ।
च॒न्द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥

पदपाठः

सः । चि॒त्र॒ । चि॒त्रम् । चि॒तय॑न्तम् । अ॒स्मे इति॑ । चित्र॑ऽक्षत्र । चि॒त्रऽत॑मम् । व॒यः॒ऽधाम् ।
च॒न्द्रम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । चन्द्र॑ । च॒न्द्राभिः॑ । गृ॒ण॒ते । यु॒व॒स्व॒ ॥

सायणभाष्यम्

हेचित्र चायनीय हेचित्रक्षत्र विचित्रबलचायनीयधनवा हेचन्द्र आह्लादकाग्ने सतादृशस्त्वं चन्द्राभिः आह्लादयित्रीभिः स्तुतिभिः गृणते स्तुवते वचनव्यत्ययः स्तुवद्भ्यः अस्मे अस्मभ्यं दातुं रयिं धनं युवस्व पृथक्कुरु कीदृशंरयिं चित्रं चायनीयं चितयन्तं ज्ञापयन्तं धनेनहिपुरुषःप्रख्यायते चित्रतमं अतिशयेनाश्चर्यभूतं वयोधां वयसोन्नस्यधातारं प्रदातारं चन्द्रं आह्लादकं पुरुवीरं पुरुभिर्बहुभिर्वीरैः पुत्रपौत्रादिभिर्युक्तं बृहन्तं महान्तं ईदृशंधनमस्मभ्यंप्रयच्छेत्यर्थः ॥ ७ ॥

मूर्धानमितिसप्तर्चंसप्तमंसूक्तम् भरद्वाजस्यार्षं वैश्वानराग्निदेवताकं षष्ठीसप्तम्यौजगत्यौ शिष्टाःपञ्चत्रिष्टुभः तथाचानुक्रान्तम्-मूर्धानं- वैश्वानरीयंहिद्विजगत्यन्तमिति । गतःसूक्तविनियोगः विषुवत्याग्निमारुतेआद्यस्तृचोवैकल्पिकःस्तोत्रियः तथैवसूत्रितं—मूर्धानंदिवोअर- तिंपृथिव्यामूर्धादिवोनाभिरग्निःपृथिव्याइतिवेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः