मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७, ऋक् २

संहिता

नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त ।
वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥

पदपाठः

नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । र॒यी॒णाम् । म॒हाम् । आ॒ऽहा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ ।
वै॒श्वा॒न॒रम् । र॒थ्य॑म् । अ॒ध्व॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥

सायणभाष्यम्

यज्ञानां ज्योतिष्टोमादियागानां नाभिं नहनं बन्धकं तथा रयीणांधनानां सदनं स्थानमेकनिलयं महां महान्तमाहावंआहूयन्तेस्मिन्नाहु- तयइत्याहावः तादृशं यद्वा वृष्ट्युदकधारणं आहावं निपानस्थानीयमेवंभूतमग्निं अभि अभितः सन्नवन्तः स्तोतारःसम्यक्स्तुवन्ति तथावै- श्वानरं विशेषांनराणांसंबन्धिनं अध्वराणां यज्ञानां रथ्यं रथिनं यथारथीस्वरथंनयति तद्वन्नेतारं ग्राहयितारं गमयितारं यज्ञस्यकेतुं प्रज्ञापकं एवंविधमग्निं देवाः स्तोतारऋत्विजोदेवाएववा जनयन्त जनयन्ति मन्थनेनोत्पादयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः