मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १०, ऋक् ७

संहिता

वि द्वेषां॑सीनु॒हि व॒र्धयेळां॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥

पदपाठः

वि । द्वेषां॑सि । इ॒नु॒हि । व॒र्धय॑ । इळा॑म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेअग्ने द्वेषांसि द्वेष्टॄन् शत्रून् विइनुहि विविधंगमय इळामन्नंचास्मदीयंवर्धय वयंच सुवीराः शोभनैः वीरैः पुत्रपौत्रादिभिरुपेताःसन्तः शतहिमाः शतंहेमंतान् संवत्सरान् मदेम मोदेम तृप्ताभूयास्म ॥ ७ ॥

यजस्वहोतरितिषळृचमेकादशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं अनुक्रम्यतेच-यजस्वषळिति प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियो- गः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२