मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १३, ऋक् १

संहिता

त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः ।
श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥

पदपाठः

त्वत् । विश्वा॑ । सु॒ऽभ॒ग॒ । सौभ॑गानि । अग्ने॑ । वि । या॒न्ति॒ । व॒निनः॑ । न । व॒याः ।
श्रु॒ष्टी । र॒यिः । वाजः॑ । वृ॒त्र॒ऽतूर्ये॑ । दि॒वः । वृ॒ष्टिः । ईड्यः॑ । री॒तिः । अ॒पाम् ॥

सायणभाष्यम्

हेसुभग शोभनधनाग्ने विश्वा विश्वानिसर्वाणि सौभगानि धनानि त्वत् त्वत्तः वियन्ति विविधंनिर्गच्छन्ति हिरण्यमूलत्वात् सर्वेषांध- नानां हिरण्यंचाग्नेःसकाशादुत्पन्नं तस्यरेतःपरापतत् तद्धिरण्यमभवदितिश्रुतेः । निर्गमनेदृष्टान्तः—वनिनोनवयाः यथावृक्षात् शाखावि- विधंनिर्गच्छन्ति तद्वत् तथा रयिः पशुसंघश्च त्वत्सकाशादेव श्रुष्ठीक्षिप्रं व्येति निर्गच्छति पशवौवैरयिःपशूनेवावरुन्धइतितैत्तिरीयकम् । वृत्रतूर्ये वृत्राणांशत्रूणांहिंसकेसंग्रामे शत्रून् जेतुं वाजोबलंच त्वत्तोव्येति दिवोन्तरिक्षाद्यावृष्टिः सापि त्वत्तएवव्येति अग्नौप्रास्ताहुतिःस- म्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिर्वृष्टेरन्नंततःप्रजाइतिस्मरणात् ॥ अतस्त्वमीड्यः सर्वैःस्तुत्यःसन् अपामुदकानां रीतिर्गमयि- ताभवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५