मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १३, ऋक् ३

संहिता

स सत्प॑ति॒ः शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज॑म् ।
यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥

पदपाठः

सः । सत्ऽप॑तिः । शव॑सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः॑ । वि । प॒णेः । भ॒र्ति॒ । वाज॑म् ।
यम् । त्वम् । प्र॒ऽचे॒तः॒ । ऋ॒त॒ऽजा॒त॒ । रा॒या । स॒ऽजोषाः॑ । नप्त्रा॑ । अ॒पाम् । हि॒नोषि॑ ॥

सायणभाष्यम्

हेअग्ने सत्पतिः सतांपालयिता सपुरुषः वृत्रमावरकंशत्रुं शवसा बलेन हन्ति सचविप्रोमेधावीसन् पणेर्वणिजः एतन्नाम्नोसुरस्य वाज- मन्नं बलंवा बिभर्ति वियुज्यहरति हृग्रहोर्भइतिभत्वं हेप्रचेतः प्रकृष्टज्ञान ऋतजात ऋतमितियज्ञनाम तदर्थंजाताग्ने अपांनप्त्रा नपात- यित्रा पुत्रेण मध्यमस्थानेन वैद्युताग्निना सजोषाः संगतस्त्वं यंपुरुषं राया चतुर्थ्यर्थेतृतीया धनार्थं हिनोषि प्रेरयसि सहन्तीत्यन्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५