मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १२

संहिता

त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।
सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथ॒ः सं र॒यिः स्पृ॑ह॒याय्य॑ः सह॒स्री ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् ।
सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥

सायणभाष्यम्

हेअग्ने त्वं वनुष्यतोहिंसकाच्छत्रोः निपाहि नितरामस्मान्त्रक्ष हेसहसावन्बलवन्नग्ने त्वमु त्वमेव नोस्मानवद्यात् पापात् निपाहि त्वा- त्वां ध्वंसनवत् ध्वस्तदोषं पाथोहविर्लक्षणं अस्माभिर्दत्तमन्नं समभ्येतु सम्यगभिगच्छतु स्पृहयाय्यः स्पृहणीयः सहस्री सहस्रसंख्ययुक्तः रयिः त्वयादत्तंधनं सम्यगभिगच्छतु ॥ १२ ॥ व्यूह्ळेदशरात्रेपंचमेहन्याग्निमारुतेअग्निर्होतेतितृचोजातवेदसनिविद्धानीयः सूत्रितंच—अग्निर्होतागृहपतिःसराजेतितिस्रइति । पत्नि- संयाजेषुग्रहपतेराद्यानुवाक्या सूत्रितंच—अग्निर्होतागृहपतिः सराजाहव्यवाळग्निरजरःपितानइतिपत्नीसंयाजाइति । आश्विनशस्त्रस्येषैव- प्रतिपत् सूत्रितंच—अग्निर्होतागृहपतिःसराजेति । प्रतिपदेकपातिनीपच्छइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९