मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २

संहिता

स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः ।
आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥

पदपाठः

सः । नः॒ । म॒न्द्राभिः॑ । अ॒ध्व॒रे । जि॒ह्वाभिः॑ । य॒ज॒ । म॒हः ।
आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥

सायणभाष्यम्

हेअग्ने सत्वं नोस्माकमध्वरेयज्ञे मन्द्राभिर्मदकरीभिः स्तुत्याभिर्वा जिह्वाभिः ज्वालाभिः महोमहतोदेवान् यज हविर्भिस्तर्पय कथंतदिति उच्यते देवान्यष्टव्यानिन्द्रादीन् आवक्षि आवह ततोयक्षिच यजच हवींषितेभ्योदेहीत्यर्थः ॥ २ ॥ पाथिकृत्यामग्नेः पथिकृतोनुवाक्या वेत्थेत्येषा सूत्रितंच—वेत्थाहिवेधोअध्वनआदेवानामपि पन्थामगन्मेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१