मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १५

संहिता

तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
ध॒नं॒ज॒यं रणे॑रणे ॥

पदपाठः

तम् । ऊं॒ इति॑ । त्वा॒ । पा॒थ्यः । वृषा॑ । सम् । ई॒धे॒ । द॒स्यु॒हन्ऽत॑मम् ।
ध॒न॒म्ऽज॒यम् । रणे॑ऽरणे ॥

सायणभाष्यम्

पाथ्योवृषानामकश्चिदृषिः तमु तमेव त्वा त्वां हेअग्ने समीधे समैंध समदीपयत् कीदृशं दृस्युहन्तमं अतिशयेन दस्यूनां उपक्षपयि- तॄणां शत्रूणां हन्तारं रणेरणे युद्धेयुद्धे धनंजयं धनानांजेतारम् ॥ १५ ॥ उक्थ्येक्रतौ तृतीयसवने मित्रावरुणस्य एह्यूष्वित्यादिकौतृचौस्तोतृयानुरूपौ आभिप्लविकेषुउक्थ्येषुतु एतौवैकल्पिकौस्तोत्रियानु- रूपौ आभिप्लविकेषुउक्थ्येषु सूत्रितंच—एह्यूषुब्रवा णितआग्निरगामिभारतइति पौनराधेयिक्यामिष्टौ उत्तराज्यभागस्य एह्यूष्वित्य- नुवाक्या सूत्रितंच—एह्यूषुब्रवाणितइत्याग्नेयावाज्यभागाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३