मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३५

संहिता

गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

पदपाठः

गर्भे॑ । मा॒तुः । पि॒तुः । पि॒ता । वि॒ऽदि॒द्यु॒ता॒नः । अ॒क्षरे॑ ।
सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

सायणभाष्यम्

अत्रमातृपितृशब्दाभ्यां भूद्यौश्चाभिधीयेते द्यौः पिता पृथिवीमातेतिश्रुतेः मातुर्भूम्याः गर्भे गर्भस्थाने मध्ये अक्षरेक्षरणरहिते वेद्या- ख्येस्थानेविदिद्युतानः विशेषेणदीप्यमानः पितुः पिताद्युलोकस्य पालयिता हविषांप्रदानेन एवंभूतोग्निः ऋतस्य यज्ञस्य योनिं उत्तरवे- द्याख्यधिष्णयं सप्तम्यर्थेद्वितीया आसीदन् उत्तरवेद्यामुपविशन् अग्निर्वृत्राणि जंघनदित्यन्वयः ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७